A 1119-11 Viṣṇusahasranāmastotra

Template:NR

Manuscript culture infobox

Filmed in: A 1119/11
Title: Viṣṇusahasranāmastotra
Dimensions: 27 x 11.6 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1924
Acc No.: NAK 6/2273
Remarks:


Reel No. A 1119-11

Inventory No. 106372

Title Viṣṇusahasranāmastotra

Remarks ascribed to the Śāṃtiparvan of the Mahābhārata

Subject Stotra

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 11.6 cm

Folios 11

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviaiton viṣṇu. and in the lower right-hand margin under the word rāmaḥ

Date of Copying VS 1924

Place of Deposit NAK

Accession No. 6/2273

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

oṁ namo bhagavate vāsudevāya ||     ||

oṁ

yasya smaraṇamātreṇa janmasaṃsārabaṃdhanāt ||

vimucyate namas tasmai viṣṇave prabhaviṣṇave || 1 ||

nama[ḥ] samastabhūtā(nām) ādibhūtāya bhūbhṛte ||

anekarūparūpāya, viṣṇave prabhaviṣṇave || 2 ||     || (fol. 1v1–3)

End

paṭhe[n] nāmasahasraṃ tu gavāṃ koṭiphalaṃ labhet ||

śivālaya(!) paṭhe[n] nityaṃ, tulasīvanasaṃsthite || 46 ||

naro muktim avāpnoti cakrapāṇer vaco yathā ||

brahmahatyādikaṃ pāpaṃ sarvapāpai[ḥ] pramucyate || 47 ||     || (fol. 11r2–3)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ śāṃtiparvvaṇi bhīṣmayudhṣṭhirasaṃvāde viṣṇusahasranāmastotraṃ samāptamṃ⟨ḥ⟩ ||     ||

śubham ||     ||

samvat 1924 sāla āṣāḍhavadi 10 roja (5) || (fol. 11r4–5)

Microfilm Details

Reel No. A 1119/11

Date of Filming 27-07-1986

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-09-2009

Bibliography